Declension table of ?gacchamāna

Deva

NeuterSingularDualPlural
Nominativegacchamānam gacchamāne gacchamānāni
Vocativegacchamāna gacchamāne gacchamānāni
Accusativegacchamānam gacchamāne gacchamānāni
Instrumentalgacchamānena gacchamānābhyām gacchamānaiḥ
Dativegacchamānāya gacchamānābhyām gacchamānebhyaḥ
Ablativegacchamānāt gacchamānābhyām gacchamānebhyaḥ
Genitivegacchamānasya gacchamānayoḥ gacchamānānām
Locativegacchamāne gacchamānayoḥ gacchamāneṣu

Compound gacchamāna -

Adverb -gacchamānam -gacchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria