Declension table of ?gacchamāna

Deva

MasculineSingularDualPlural
Nominativegacchamānaḥ gacchamānau gacchamānāḥ
Vocativegacchamāna gacchamānau gacchamānāḥ
Accusativegacchamānam gacchamānau gacchamānān
Instrumentalgacchamānena gacchamānābhyām gacchamānaiḥ gacchamānebhiḥ
Dativegacchamānāya gacchamānābhyām gacchamānebhyaḥ
Ablativegacchamānāt gacchamānābhyām gacchamānebhyaḥ
Genitivegacchamānasya gacchamānayoḥ gacchamānānām
Locativegacchamāne gacchamānayoḥ gacchamāneṣu

Compound gacchamāna -

Adverb -gacchamānam -gacchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria