सुबन्तावली ?गभस्तिमता

Roma

स्त्रीएकद्विबहु
प्रथमागभस्तिमता गभस्तिमते गभस्तिमताः
सम्बोधनम्गभस्तिमते गभस्तिमते गभस्तिमताः
द्वितीयागभस्तिमताम् गभस्तिमते गभस्तिमताः
तृतीयागभस्तिमतया गभस्तिमताभ्याम् गभस्तिमताभिः
चतुर्थीगभस्तिमतायै गभस्तिमताभ्याम् गभस्तिमताभ्यः
पञ्चमीगभस्तिमतायाः गभस्तिमताभ्याम् गभस्तिमताभ्यः
षष्ठीगभस्तिमतायाः गभस्तिमतयोः गभस्तिमतानाम्
सप्तमीगभस्तिमतायाम् गभस्तिमतयोः गभस्तिमतासु

अव्यय ॰गभस्तिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria