Declension table of gabhastimat

Deva

MasculineSingularDualPlural
Nominativegabhastimān gabhastimantau gabhastimantaḥ
Vocativegabhastiman gabhastimantau gabhastimantaḥ
Accusativegabhastimantam gabhastimantau gabhastimataḥ
Instrumentalgabhastimatā gabhastimadbhyām gabhastimadbhiḥ
Dativegabhastimate gabhastimadbhyām gabhastimadbhyaḥ
Ablativegabhastimataḥ gabhastimadbhyām gabhastimadbhyaḥ
Genitivegabhastimataḥ gabhastimatoḥ gabhastimatām
Locativegabhastimati gabhastimatoḥ gabhastimatsu

Compound gabhastimat -

Adverb -gabhastimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria