सुबन्तावली ?गभस्तल

Roma

नपुंसकम्एकद्विबहु
प्रथमागभस्तलम् गभस्तले गभस्तलानि
सम्बोधनम्गभस्तल गभस्तले गभस्तलानि
द्वितीयागभस्तलम् गभस्तले गभस्तलानि
तृतीयागभस्तलेन गभस्तलाभ्याम् गभस्तलैः
चतुर्थीगभस्तलाय गभस्तलाभ्याम् गभस्तलेभ्यः
पञ्चमीगभस्तलात् गभस्तलाभ्याम् गभस्तलेभ्यः
षष्ठीगभस्तलस्य गभस्तलयोः गभस्तलानाम्
सप्तमीगभस्तले गभस्तलयोः गभस्तलेषु

समास गभस्तल

अव्यय ॰गभस्तलम् ॰गभस्तलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria