Declension table of ?gāyatrīpañjara

Deva

NeuterSingularDualPlural
Nominativegāyatrīpañjaram gāyatrīpañjare gāyatrīpañjarāṇi
Vocativegāyatrīpañjara gāyatrīpañjare gāyatrīpañjarāṇi
Accusativegāyatrīpañjaram gāyatrīpañjare gāyatrīpañjarāṇi
Instrumentalgāyatrīpañjareṇa gāyatrīpañjarābhyām gāyatrīpañjaraiḥ
Dativegāyatrīpañjarāya gāyatrīpañjarābhyām gāyatrīpañjarebhyaḥ
Ablativegāyatrīpañjarāt gāyatrīpañjarābhyām gāyatrīpañjarebhyaḥ
Genitivegāyatrīpañjarasya gāyatrīpañjarayoḥ gāyatrīpañjarāṇām
Locativegāyatrīpañjare gāyatrīpañjarayoḥ gāyatrīpañjareṣu

Compound gāyatrīpañjara -

Adverb -gāyatrīpañjaram -gāyatrīpañjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria