सुबन्तावली ?गायत्रकाकुभ

Roma

पुमान्एकद्विबहु
प्रथमागायत्रकाकुभः गायत्रकाकुभौ गायत्रकाकुभाः
सम्बोधनम्गायत्रकाकुभ गायत्रकाकुभौ गायत्रकाकुभाः
द्वितीयागायत्रकाकुभम् गायत्रकाकुभौ गायत्रकाकुभान्
तृतीयागायत्रकाकुभेण गायत्रकाकुभाभ्याम् गायत्रकाकुभैः गायत्रकाकुभेभिः
चतुर्थीगायत्रकाकुभाय गायत्रकाकुभाभ्याम् गायत्रकाकुभेभ्यः
पञ्चमीगायत्रकाकुभात् गायत्रकाकुभाभ्याम् गायत्रकाकुभेभ्यः
षष्ठीगायत्रकाकुभस्य गायत्रकाकुभयोः गायत्रकाकुभाणाम्
सप्तमीगायत्रकाकुभे गायत्रकाकुभयोः गायत्रकाकुभेषु

समास गायत्रकाकुभ

अव्यय ॰गायत्रकाकुभम् ॰गायत्रकाकुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria