Declension table of ?gāyat

Deva

MasculineSingularDualPlural
Nominativegāyan gāyantau gāyantaḥ
Vocativegāyan gāyantau gāyantaḥ
Accusativegāyantam gāyantau gāyataḥ
Instrumentalgāyatā gāyadbhyām gāyadbhiḥ
Dativegāyate gāyadbhyām gāyadbhyaḥ
Ablativegāyataḥ gāyadbhyām gāyadbhyaḥ
Genitivegāyataḥ gāyatoḥ gāyatām
Locativegāyati gāyatoḥ gāyatsu

Compound gāyat -

Adverb -gāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria