Declension table of gāyakavāḍa

Deva

MasculineSingularDualPlural
Nominativegāyakavāḍaḥ gāyakavāḍau gāyakavāḍāḥ
Vocativegāyakavāḍa gāyakavāḍau gāyakavāḍāḥ
Accusativegāyakavāḍam gāyakavāḍau gāyakavāḍān
Instrumentalgāyakavāḍena gāyakavāḍābhyām gāyakavāḍaiḥ
Dativegāyakavāḍāya gāyakavāḍābhyām gāyakavāḍebhyaḥ
Ablativegāyakavāḍāt gāyakavāḍābhyām gāyakavāḍebhyaḥ
Genitivegāyakavāḍasya gāyakavāḍayoḥ gāyakavāḍānām
Locativegāyakavāḍe gāyakavāḍayoḥ gāyakavāḍeṣu

Compound gāyakavāḍa -

Adverb -gāyakavāḍam -gāyakavāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria