Declension table of gātu_2

Deva

MasculineSingularDualPlural
Nominativegātuḥ gātū gātavaḥ
Vocativegāto gātū gātavaḥ
Accusativegātum gātū gātūn
Instrumentalgātunā gātubhyām gātubhiḥ
Dativegātave gātubhyām gātubhyaḥ
Ablativegātoḥ gātubhyām gātubhyaḥ
Genitivegātoḥ gātvoḥ gātūnām
Locativegātau gātvoḥ gātuṣu

Compound gātu -

Adverb -gātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria