Declension table of ?gātravairūpyatā

Deva

FeminineSingularDualPlural
Nominativegātravairūpyatā gātravairūpyate gātravairūpyatāḥ
Vocativegātravairūpyate gātravairūpyate gātravairūpyatāḥ
Accusativegātravairūpyatām gātravairūpyate gātravairūpyatāḥ
Instrumentalgātravairūpyatayā gātravairūpyatābhyām gātravairūpyatābhiḥ
Dativegātravairūpyatāyai gātravairūpyatābhyām gātravairūpyatābhyaḥ
Ablativegātravairūpyatāyāḥ gātravairūpyatābhyām gātravairūpyatābhyaḥ
Genitivegātravairūpyatāyāḥ gātravairūpyatayoḥ gātravairūpyatānām
Locativegātravairūpyatāyām gātravairūpyatayoḥ gātravairūpyatāsu

Adverb -gātravairūpyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria