सुबन्तावली ?गात्रकर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमागात्रकर्शनम् गात्रकर्शने गात्रकर्शनानि
सम्बोधनम्गात्रकर्शन गात्रकर्शने गात्रकर्शनानि
द्वितीयागात्रकर्शनम् गात्रकर्शने गात्रकर्शनानि
तृतीयागात्रकर्शनेन गात्रकर्शनाभ्याम् गात्रकर्शनैः
चतुर्थीगात्रकर्शनाय गात्रकर्शनाभ्याम् गात्रकर्शनेभ्यः
पञ्चमीगात्रकर्शनात् गात्रकर्शनाभ्याम् गात्रकर्शनेभ्यः
षष्ठीगात्रकर्शनस्य गात्रकर्शनयोः गात्रकर्शनानाम्
सप्तमीगात्रकर्शने गात्रकर्शनयोः गात्रकर्शनेषु

समास गात्रकर्शन

अव्यय ॰गात्रकर्शनम् ॰गात्रकर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria