Declension table of ?gātragupta

Deva

MasculineSingularDualPlural
Nominativegātraguptaḥ gātraguptau gātraguptāḥ
Vocativegātragupta gātraguptau gātraguptāḥ
Accusativegātraguptam gātraguptau gātraguptān
Instrumentalgātraguptena gātraguptābhyām gātraguptaiḥ gātraguptebhiḥ
Dativegātraguptāya gātraguptābhyām gātraguptebhyaḥ
Ablativegātraguptāt gātraguptābhyām gātraguptebhyaḥ
Genitivegātraguptasya gātraguptayoḥ gātraguptānām
Locativegātragupte gātraguptayoḥ gātragupteṣu

Compound gātragupta -

Adverb -gātraguptam -gātraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria