Declension table of ?gātī

Deva

FeminineSingularDualPlural
Nominativegātī gātyau gātyaḥ
Vocativegāti gātyau gātyaḥ
Accusativegātīm gātyau gātīḥ
Instrumentalgātyā gātībhyām gātībhiḥ
Dativegātyai gātībhyām gātībhyaḥ
Ablativegātyāḥ gātībhyām gātībhyaḥ
Genitivegātyāḥ gātyoḥ gātīnām
Locativegātyām gātyoḥ gātīṣu

Compound gāti - gātī -

Adverb -gāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria