Declension table of gāthaka

Deva

NeuterSingularDualPlural
Nominativegāthakam gāthake gāthakāni
Vocativegāthaka gāthake gāthakāni
Accusativegāthakam gāthake gāthakāni
Instrumentalgāthakena gāthakābhyām gāthakaiḥ
Dativegāthakāya gāthakābhyām gāthakebhyaḥ
Ablativegāthakāt gāthakābhyām gāthakebhyaḥ
Genitivegāthakasya gāthakayoḥ gāthakānām
Locativegāthake gāthakayoḥ gāthakeṣu

Compound gāthaka -

Adverb -gāthakam -gāthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria