Declension table of gāthaka

Deva

MasculineSingularDualPlural
Nominativegāthakaḥ gāthakau gāthakāḥ
Vocativegāthaka gāthakau gāthakāḥ
Accusativegāthakam gāthakau gāthakān
Instrumentalgāthakena gāthakābhyām gāthakaiḥ gāthakebhiḥ
Dativegāthakāya gāthakābhyām gāthakebhyaḥ
Ablativegāthakāt gāthakābhyām gāthakebhyaḥ
Genitivegāthakasya gāthakayoḥ gāthakānām
Locativegāthake gāthakayoḥ gāthakeṣu

Compound gāthaka -

Adverb -gāthakam -gāthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria