Declension table of gāthāsaptaśatī

Deva

FeminineSingularDualPlural
Nominativegāthāsaptaśatī gāthāsaptaśatyau gāthāsaptaśatyaḥ
Vocativegāthāsaptaśati gāthāsaptaśatyau gāthāsaptaśatyaḥ
Accusativegāthāsaptaśatīm gāthāsaptaśatyau gāthāsaptaśatīḥ
Instrumentalgāthāsaptaśatyā gāthāsaptaśatībhyām gāthāsaptaśatībhiḥ
Dativegāthāsaptaśatyai gāthāsaptaśatībhyām gāthāsaptaśatībhyaḥ
Ablativegāthāsaptaśatyāḥ gāthāsaptaśatībhyām gāthāsaptaśatībhyaḥ
Genitivegāthāsaptaśatyāḥ gāthāsaptaśatyoḥ gāthāsaptaśatīnām
Locativegāthāsaptaśatyām gāthāsaptaśatyoḥ gāthāsaptaśatīṣu

Compound gāthāsaptaśati - gāthāsaptaśatī -

Adverb -gāthāsaptaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria