Declension table of gāthāratnakośaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gāthāratnakośaḥ | gāthāratnakośau | gāthāratnakośāḥ |
Vocative | gāthāratnakośa | gāthāratnakośau | gāthāratnakośāḥ |
Accusative | gāthāratnakośam | gāthāratnakośau | gāthāratnakośān |
Instrumental | gāthāratnakośena | gāthāratnakośābhyām | gāthāratnakośaiḥ |
Dative | gāthāratnakośāya | gāthāratnakośābhyām | gāthāratnakośebhyaḥ |
Ablative | gāthāratnakośāt | gāthāratnakośābhyām | gāthāratnakośebhyaḥ |
Genitive | gāthāratnakośasya | gāthāratnakośayoḥ | gāthāratnakośānām |
Locative | gāthāratnakośe | gāthāratnakośayoḥ | gāthāratnakośeṣu |