Declension table of gāthāratnakośa

Deva

MasculineSingularDualPlural
Nominativegāthāratnakośaḥ gāthāratnakośau gāthāratnakośāḥ
Vocativegāthāratnakośa gāthāratnakośau gāthāratnakośāḥ
Accusativegāthāratnakośam gāthāratnakośau gāthāratnakośān
Instrumentalgāthāratnakośena gāthāratnakośābhyām gāthāratnakośaiḥ gāthāratnakośebhiḥ
Dativegāthāratnakośāya gāthāratnakośābhyām gāthāratnakośebhyaḥ
Ablativegāthāratnakośāt gāthāratnakośābhyām gāthāratnakośebhyaḥ
Genitivegāthāratnakośasya gāthāratnakośayoḥ gāthāratnakośānām
Locativegāthāratnakośe gāthāratnakośayoḥ gāthāratnakośeṣu

Compound gāthāratnakośa -

Adverb -gāthāratnakośam -gāthāratnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria