Declension table of gāthālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativegāthālakṣaṇam gāthālakṣaṇe gāthālakṣaṇāni
Vocativegāthālakṣaṇa gāthālakṣaṇe gāthālakṣaṇāni
Accusativegāthālakṣaṇam gāthālakṣaṇe gāthālakṣaṇāni
Instrumentalgāthālakṣaṇena gāthālakṣaṇābhyām gāthālakṣaṇaiḥ
Dativegāthālakṣaṇāya gāthālakṣaṇābhyām gāthālakṣaṇebhyaḥ
Ablativegāthālakṣaṇāt gāthālakṣaṇābhyām gāthālakṣaṇebhyaḥ
Genitivegāthālakṣaṇasya gāthālakṣaṇayoḥ gāthālakṣaṇānām
Locativegāthālakṣaṇe gāthālakṣaṇayoḥ gāthālakṣaṇeṣu

Compound gāthālakṣaṇa -

Adverb -gāthālakṣaṇam -gāthālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria