Declension table of gātha

Deva

MasculineSingularDualPlural
Nominativegāthaḥ gāthau gāthāḥ
Vocativegātha gāthau gāthāḥ
Accusativegātham gāthau gāthān
Instrumentalgāthena gāthābhyām gāthaiḥ gāthebhiḥ
Dativegāthāya gāthābhyām gāthebhyaḥ
Ablativegāthāt gāthābhyām gāthebhyaḥ
Genitivegāthasya gāthayoḥ gāthānām
Locativegāthe gāthayoḥ gātheṣu

Compound gātha -

Adverb -gātham -gāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria