Declension table of ?gātāgatika

Deva

MasculineSingularDualPlural
Nominativegātāgatikaḥ gātāgatikau gātāgatikāḥ
Vocativegātāgatika gātāgatikau gātāgatikāḥ
Accusativegātāgatikam gātāgatikau gātāgatikān
Instrumentalgātāgatikena gātāgatikābhyām gātāgatikaiḥ gātāgatikebhiḥ
Dativegātāgatikāya gātāgatikābhyām gātāgatikebhyaḥ
Ablativegātāgatikāt gātāgatikābhyām gātāgatikebhyaḥ
Genitivegātāgatikasya gātāgatikayoḥ gātāgatikānām
Locativegātāgatike gātāgatikayoḥ gātāgatikeṣu

Compound gātāgatika -

Adverb -gātāgatikam -gātāgatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria