Declension table of ?gāryamāṇa

Deva

MasculineSingularDualPlural
Nominativegāryamāṇaḥ gāryamāṇau gāryamāṇāḥ
Vocativegāryamāṇa gāryamāṇau gāryamāṇāḥ
Accusativegāryamāṇam gāryamāṇau gāryamāṇān
Instrumentalgāryamāṇena gāryamāṇābhyām gāryamāṇaiḥ gāryamāṇebhiḥ
Dativegāryamāṇāya gāryamāṇābhyām gāryamāṇebhyaḥ
Ablativegāryamāṇāt gāryamāṇābhyām gāryamāṇebhyaḥ
Genitivegāryamāṇasya gāryamāṇayoḥ gāryamāṇānām
Locativegāryamāṇe gāryamāṇayoḥ gāryamāṇeṣu

Compound gāryamāṇa -

Adverb -gāryamāṇam -gāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria