Declension table of gāruḍapurāṇa

Deva

NeuterSingularDualPlural
Nominativegāruḍapurāṇam gāruḍapurāṇe gāruḍapurāṇāni
Vocativegāruḍapurāṇa gāruḍapurāṇe gāruḍapurāṇāni
Accusativegāruḍapurāṇam gāruḍapurāṇe gāruḍapurāṇāni
Instrumentalgāruḍapurāṇena gāruḍapurāṇābhyām gāruḍapurāṇaiḥ
Dativegāruḍapurāṇāya gāruḍapurāṇābhyām gāruḍapurāṇebhyaḥ
Ablativegāruḍapurāṇāt gāruḍapurāṇābhyām gāruḍapurāṇebhyaḥ
Genitivegāruḍapurāṇasya gāruḍapurāṇayoḥ gāruḍapurāṇānām
Locativegāruḍapurāṇe gāruḍapurāṇayoḥ gāruḍapurāṇeṣu

Compound gāruḍapurāṇa -

Adverb -gāruḍapurāṇam -gāruḍapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria