Declension table of gāruḍa

Deva

MasculineSingularDualPlural
Nominativegāruḍaḥ gāruḍau gāruḍāḥ
Vocativegāruḍa gāruḍau gāruḍāḥ
Accusativegāruḍam gāruḍau gāruḍān
Instrumentalgāruḍena gāruḍābhyām gāruḍaiḥ gāruḍebhiḥ
Dativegāruḍāya gāruḍābhyām gāruḍebhyaḥ
Ablativegāruḍāt gāruḍābhyām gāruḍebhyaḥ
Genitivegāruḍasya gāruḍayoḥ gāruḍānām
Locativegāruḍe gāruḍayoḥ gāruḍeṣu

Compound gāruḍa -

Adverb -gāruḍam -gāruḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria