Declension table of ?gāritavatī

Deva

FeminineSingularDualPlural
Nominativegāritavatī gāritavatyau gāritavatyaḥ
Vocativegāritavati gāritavatyau gāritavatyaḥ
Accusativegāritavatīm gāritavatyau gāritavatīḥ
Instrumentalgāritavatyā gāritavatībhyām gāritavatībhiḥ
Dativegāritavatyai gāritavatībhyām gāritavatībhyaḥ
Ablativegāritavatyāḥ gāritavatībhyām gāritavatībhyaḥ
Genitivegāritavatyāḥ gāritavatyoḥ gāritavatīnām
Locativegāritavatyām gāritavatyoḥ gāritavatīṣu

Compound gāritavati - gāritavatī -

Adverb -gāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria