Declension table of ?gāritavat

Deva

MasculineSingularDualPlural
Nominativegāritavān gāritavantau gāritavantaḥ
Vocativegāritavan gāritavantau gāritavantaḥ
Accusativegāritavantam gāritavantau gāritavataḥ
Instrumentalgāritavatā gāritavadbhyām gāritavadbhiḥ
Dativegāritavate gāritavadbhyām gāritavadbhyaḥ
Ablativegāritavataḥ gāritavadbhyām gāritavadbhyaḥ
Genitivegāritavataḥ gāritavatoḥ gāritavatām
Locativegāritavati gāritavatoḥ gāritavatsu

Compound gāritavat -

Adverb -gāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria