Declension table of ?gāritā

Deva

FeminineSingularDualPlural
Nominativegāritā gārite gāritāḥ
Vocativegārite gārite gāritāḥ
Accusativegāritām gārite gāritāḥ
Instrumentalgāritayā gāritābhyām gāritābhiḥ
Dativegāritāyai gāritābhyām gāritābhyaḥ
Ablativegāritāyāḥ gāritābhyām gāritābhyaḥ
Genitivegāritāyāḥ gāritayoḥ gāritānām
Locativegāritāyām gāritayoḥ gāritāsu

Adverb -gāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria