Declension table of gārhastha

Deva

NeuterSingularDualPlural
Nominativegārhastham gārhasthe gārhasthāni
Vocativegārhastha gārhasthe gārhasthāni
Accusativegārhastham gārhasthe gārhasthāni
Instrumentalgārhasthena gārhasthābhyām gārhasthaiḥ
Dativegārhasthāya gārhasthābhyām gārhasthebhyaḥ
Ablativegārhasthāt gārhasthābhyām gārhasthebhyaḥ
Genitivegārhasthasya gārhasthayoḥ gārhasthānām
Locativegārhasthe gārhasthayoḥ gārhastheṣu

Compound gārhastha -

Adverb -gārhastham -gārhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria