Declension table of gārhapatya

Deva

MasculineSingularDualPlural
Nominativegārhapatyaḥ gārhapatyau gārhapatyāḥ
Vocativegārhapatya gārhapatyau gārhapatyāḥ
Accusativegārhapatyam gārhapatyau gārhapatyān
Instrumentalgārhapatyena gārhapatyābhyām gārhapatyaiḥ gārhapatyebhiḥ
Dativegārhapatyāya gārhapatyābhyām gārhapatyebhyaḥ
Ablativegārhapatyāt gārhapatyābhyām gārhapatyebhyaḥ
Genitivegārhapatyasya gārhapatyayoḥ gārhapatyānām
Locativegārhapatye gārhapatyayoḥ gārhapatyeṣu

Compound gārhapatya -

Adverb -gārhapatyam -gārhapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria