Declension table of gārhamedha

Deva

MasculineSingularDualPlural
Nominativegārhamedhaḥ gārhamedhau gārhamedhāḥ
Vocativegārhamedha gārhamedhau gārhamedhāḥ
Accusativegārhamedham gārhamedhau gārhamedhān
Instrumentalgārhamedhena gārhamedhābhyām gārhamedhaiḥ gārhamedhebhiḥ
Dativegārhamedhāya gārhamedhābhyām gārhamedhebhyaḥ
Ablativegārhamedhāt gārhamedhābhyām gārhamedhebhyaḥ
Genitivegārhamedhasya gārhamedhayoḥ gārhamedhānām
Locativegārhamedhe gārhamedhayoḥ gārhamedheṣu

Compound gārhamedha -

Adverb -gārhamedham -gārhamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria