Declension table of gārgyāyaṇa

Deva

MasculineSingularDualPlural
Nominativegārgyāyaṇaḥ gārgyāyaṇau gārgyāyaṇāḥ
Vocativegārgyāyaṇa gārgyāyaṇau gārgyāyaṇāḥ
Accusativegārgyāyaṇam gārgyāyaṇau gārgyāyaṇān
Instrumentalgārgyāyaṇena gārgyāyaṇābhyām gārgyāyaṇaiḥ gārgyāyaṇebhiḥ
Dativegārgyāyaṇāya gārgyāyaṇābhyām gārgyāyaṇebhyaḥ
Ablativegārgyāyaṇāt gārgyāyaṇābhyām gārgyāyaṇebhyaḥ
Genitivegārgyāyaṇasya gārgyāyaṇayoḥ gārgyāyaṇānām
Locativegārgyāyaṇe gārgyāyaṇayoḥ gārgyāyaṇeṣu

Compound gārgyāyaṇa -

Adverb -gārgyāyaṇam -gārgyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria