Declension table of gārgīyajyotiṣa

Deva

MasculineSingularDualPlural
Nominativegārgīyajyotiṣaḥ gārgīyajyotiṣau gārgīyajyotiṣāḥ
Vocativegārgīyajyotiṣa gārgīyajyotiṣau gārgīyajyotiṣāḥ
Accusativegārgīyajyotiṣam gārgīyajyotiṣau gārgīyajyotiṣān
Instrumentalgārgīyajyotiṣeṇa gārgīyajyotiṣābhyām gārgīyajyotiṣaiḥ gārgīyajyotiṣebhiḥ
Dativegārgīyajyotiṣāya gārgīyajyotiṣābhyām gārgīyajyotiṣebhyaḥ
Ablativegārgīyajyotiṣāt gārgīyajyotiṣābhyām gārgīyajyotiṣebhyaḥ
Genitivegārgīyajyotiṣasya gārgīyajyotiṣayoḥ gārgīyajyotiṣāṇām
Locativegārgīyajyotiṣe gārgīyajyotiṣayoḥ gārgīyajyotiṣeṣu

Compound gārgīyajyotiṣa -

Adverb -gārgīyajyotiṣam -gārgīyajyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria