Declension table of ?gārgībhūta

Deva

NeuterSingularDualPlural
Nominativegārgībhūtam gārgībhūte gārgībhūtāni
Vocativegārgībhūta gārgībhūte gārgībhūtāni
Accusativegārgībhūtam gārgībhūte gārgībhūtāni
Instrumentalgārgībhūtena gārgībhūtābhyām gārgībhūtaiḥ
Dativegārgībhūtāya gārgībhūtābhyām gārgībhūtebhyaḥ
Ablativegārgībhūtāt gārgībhūtābhyām gārgībhūtebhyaḥ
Genitivegārgībhūtasya gārgībhūtayoḥ gārgībhūtānām
Locativegārgībhūte gārgībhūtayoḥ gārgībhūteṣu

Compound gārgībhūta -

Adverb -gārgībhūtam -gārgībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria