Declension table of gārbhika

Deva

MasculineSingularDualPlural
Nominativegārbhikaḥ gārbhikau gārbhikāḥ
Vocativegārbhika gārbhikau gārbhikāḥ
Accusativegārbhikam gārbhikau gārbhikān
Instrumentalgārbhikeṇa gārbhikābhyām gārbhikaiḥ gārbhikebhiḥ
Dativegārbhikāya gārbhikābhyām gārbhikebhyaḥ
Ablativegārbhikāt gārbhikābhyām gārbhikebhyaḥ
Genitivegārbhikasya gārbhikayoḥ gārbhikāṇām
Locativegārbhike gārbhikayoḥ gārbhikeṣu

Compound gārbhika -

Adverb -gārbhikam -gārbhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria