Declension table of ?gārayitavyā

Deva

FeminineSingularDualPlural
Nominativegārayitavyā gārayitavye gārayitavyāḥ
Vocativegārayitavye gārayitavye gārayitavyāḥ
Accusativegārayitavyām gārayitavye gārayitavyāḥ
Instrumentalgārayitavyayā gārayitavyābhyām gārayitavyābhiḥ
Dativegārayitavyāyai gārayitavyābhyām gārayitavyābhyaḥ
Ablativegārayitavyāyāḥ gārayitavyābhyām gārayitavyābhyaḥ
Genitivegārayitavyāyāḥ gārayitavyayoḥ gārayitavyānām
Locativegārayitavyāyām gārayitavyayoḥ gārayitavyāsu

Adverb -gārayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria