Declension table of ?gārayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegārayiṣyamāṇā gārayiṣyamāṇe gārayiṣyamāṇāḥ
Vocativegārayiṣyamāṇe gārayiṣyamāṇe gārayiṣyamāṇāḥ
Accusativegārayiṣyamāṇām gārayiṣyamāṇe gārayiṣyamāṇāḥ
Instrumentalgārayiṣyamāṇayā gārayiṣyamāṇābhyām gārayiṣyamāṇābhiḥ
Dativegārayiṣyamāṇāyai gārayiṣyamāṇābhyām gārayiṣyamāṇābhyaḥ
Ablativegārayiṣyamāṇāyāḥ gārayiṣyamāṇābhyām gārayiṣyamāṇābhyaḥ
Genitivegārayiṣyamāṇāyāḥ gārayiṣyamāṇayoḥ gārayiṣyamāṇānām
Locativegārayiṣyamāṇāyām gārayiṣyamāṇayoḥ gārayiṣyamāṇāsu

Adverb -gārayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria