Declension table of ?gārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegārayiṣyamāṇaḥ gārayiṣyamāṇau gārayiṣyamāṇāḥ
Vocativegārayiṣyamāṇa gārayiṣyamāṇau gārayiṣyamāṇāḥ
Accusativegārayiṣyamāṇam gārayiṣyamāṇau gārayiṣyamāṇān
Instrumentalgārayiṣyamāṇena gārayiṣyamāṇābhyām gārayiṣyamāṇaiḥ gārayiṣyamāṇebhiḥ
Dativegārayiṣyamāṇāya gārayiṣyamāṇābhyām gārayiṣyamāṇebhyaḥ
Ablativegārayiṣyamāṇāt gārayiṣyamāṇābhyām gārayiṣyamāṇebhyaḥ
Genitivegārayiṣyamāṇasya gārayiṣyamāṇayoḥ gārayiṣyamāṇānām
Locativegārayiṣyamāṇe gārayiṣyamāṇayoḥ gārayiṣyamāṇeṣu

Compound gārayiṣyamāṇa -

Adverb -gārayiṣyamāṇam -gārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria