सुबन्तावली ?गारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागारयिष्यमाणः गारयिष्यमाणौ गारयिष्यमाणाः
सम्बोधनम्गारयिष्यमाण गारयिष्यमाणौ गारयिष्यमाणाः
द्वितीयागारयिष्यमाणम् गारयिष्यमाणौ गारयिष्यमाणान्
तृतीयागारयिष्यमाणेन गारयिष्यमाणाभ्याम् गारयिष्यमाणैः गारयिष्यमाणेभिः
चतुर्थीगारयिष्यमाणाय गारयिष्यमाणाभ्याम् गारयिष्यमाणेभ्यः
पञ्चमीगारयिष्यमाणात् गारयिष्यमाणाभ्याम् गारयिष्यमाणेभ्यः
षष्ठीगारयिष्यमाणस्य गारयिष्यमाणयोः गारयिष्यमाणानाम्
सप्तमीगारयिष्यमाणे गारयिष्यमाणयोः गारयिष्यमाणेषु

समास गारयिष्यमाण

अव्यय ॰गारयिष्यमाणम् ॰गारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria