Declension table of ?gārayamāṇa

Deva

NeuterSingularDualPlural
Nominativegārayamāṇam gārayamāṇe gārayamāṇāni
Vocativegārayamāṇa gārayamāṇe gārayamāṇāni
Accusativegārayamāṇam gārayamāṇe gārayamāṇāni
Instrumentalgārayamāṇena gārayamāṇābhyām gārayamāṇaiḥ
Dativegārayamāṇāya gārayamāṇābhyām gārayamāṇebhyaḥ
Ablativegārayamāṇāt gārayamāṇābhyām gārayamāṇebhyaḥ
Genitivegārayamāṇasya gārayamāṇayoḥ gārayamāṇānām
Locativegārayamāṇe gārayamāṇayoḥ gārayamāṇeṣu

Compound gārayamāṇa -

Adverb -gārayamāṇam -gārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria