Declension table of ?gāraṇīya

Deva

MasculineSingularDualPlural
Nominativegāraṇīyaḥ gāraṇīyau gāraṇīyāḥ
Vocativegāraṇīya gāraṇīyau gāraṇīyāḥ
Accusativegāraṇīyam gāraṇīyau gāraṇīyān
Instrumentalgāraṇīyena gāraṇīyābhyām gāraṇīyaiḥ gāraṇīyebhiḥ
Dativegāraṇīyāya gāraṇīyābhyām gāraṇīyebhyaḥ
Ablativegāraṇīyāt gāraṇīyābhyām gāraṇīyebhyaḥ
Genitivegāraṇīyasya gāraṇīyayoḥ gāraṇīyānām
Locativegāraṇīye gāraṇīyayoḥ gāraṇīyeṣu

Compound gāraṇīya -

Adverb -gāraṇīyam -gāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria