सुबन्तावली ?गान्दिनीसुत

Roma

पुमान्एकद्विबहु
प्रथमागान्दिनीसुतः गान्दिनीसुतौ गान्दिनीसुताः
सम्बोधनम्गान्दिनीसुत गान्दिनीसुतौ गान्दिनीसुताः
द्वितीयागान्दिनीसुतम् गान्दिनीसुतौ गान्दिनीसुतान्
तृतीयागान्दिनीसुतेन गान्दिनीसुताभ्याम् गान्दिनीसुतैः गान्दिनीसुतेभिः
चतुर्थीगान्दिनीसुताय गान्दिनीसुताभ्याम् गान्दिनीसुतेभ्यः
पञ्चमीगान्दिनीसुतात् गान्दिनीसुताभ्याम् गान्दिनीसुतेभ्यः
षष्ठीगान्दिनीसुतस्य गान्दिनीसुतयोः गान्दिनीसुतानाम्
सप्तमीगान्दिनीसुते गान्दिनीसुतयोः गान्दिनीसुतेषु

समास गान्दिनीसुत

अव्यय ॰गान्दिनीसुतम् ॰गान्दिनीसुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria