Declension table of gāndharvavedasāra

Deva

MasculineSingularDualPlural
Nominativegāndharvavedasāraḥ gāndharvavedasārau gāndharvavedasārāḥ
Vocativegāndharvavedasāra gāndharvavedasārau gāndharvavedasārāḥ
Accusativegāndharvavedasāram gāndharvavedasārau gāndharvavedasārān
Instrumentalgāndharvavedasāreṇa gāndharvavedasārābhyām gāndharvavedasāraiḥ gāndharvavedasārebhiḥ
Dativegāndharvavedasārāya gāndharvavedasārābhyām gāndharvavedasārebhyaḥ
Ablativegāndharvavedasārāt gāndharvavedasārābhyām gāndharvavedasārebhyaḥ
Genitivegāndharvavedasārasya gāndharvavedasārayoḥ gāndharvavedasārāṇām
Locativegāndharvavedasāre gāndharvavedasārayoḥ gāndharvavedasāreṣu

Compound gāndharvavedasāra -

Adverb -gāndharvavedasāram -gāndharvavedasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria