Declension table of gāndharvavedasāra

Deva

MasculineSingularDualPlural
Nominativegāndharvavedasāraḥ gāndharvavedasārau gāndharvavedasārāḥ
Vocativegāndharvavedasāra gāndharvavedasārau gāndharvavedasārāḥ
Accusativegāndharvavedasāram gāndharvavedasārau gāndharvavedasārān
Instrumentalgāndharvavedasāreṇa gāndharvavedasārābhyām gāndharvavedasāraiḥ
Dativegāndharvavedasārāya gāndharvavedasārābhyām gāndharvavedasārebhyaḥ
Ablativegāndharvavedasārāt gāndharvavedasārābhyām gāndharvavedasārebhyaḥ
Genitivegāndharvavedasārasya gāndharvavedasārayoḥ gāndharvavedasārāṇām
Locativegāndharvavedasāre gāndharvavedasārayoḥ gāndharvavedasāreṣu

Compound gāndharvavedasāra -

Adverb -gāndharvavedasāram -gāndharvavedasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria