सुबन्तावली ?गान्धर्वकला

Roma

स्त्रीएकद्विबहु
प्रथमागान्धर्वकला गान्धर्वकले गान्धर्वकलाः
सम्बोधनम्गान्धर्वकले गान्धर्वकले गान्धर्वकलाः
द्वितीयागान्धर्वकलाम् गान्धर्वकले गान्धर्वकलाः
तृतीयागान्धर्वकलया गान्धर्वकलाभ्याम् गान्धर्वकलाभिः
चतुर्थीगान्धर्वकलायै गान्धर्वकलाभ्याम् गान्धर्वकलाभ्यः
पञ्चमीगान्धर्वकलायाः गान्धर्वकलाभ्याम् गान्धर्वकलाभ्यः
षष्ठीगान्धर्वकलायाः गान्धर्वकलयोः गान्धर्वकलानाम्
सप्तमीगान्धर्वकलायाम् गान्धर्वकलयोः गान्धर्वकलासु

अव्यय ॰गान्धर्वकलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria