Declension table of ?gāndharvacitta

Deva

NeuterSingularDualPlural
Nominativegāndharvacittam gāndharvacitte gāndharvacittāni
Vocativegāndharvacitta gāndharvacitte gāndharvacittāni
Accusativegāndharvacittam gāndharvacitte gāndharvacittāni
Instrumentalgāndharvacittena gāndharvacittābhyām gāndharvacittaiḥ
Dativegāndharvacittāya gāndharvacittābhyām gāndharvacittebhyaḥ
Ablativegāndharvacittāt gāndharvacittābhyām gāndharvacittebhyaḥ
Genitivegāndharvacittasya gāndharvacittayoḥ gāndharvacittānām
Locativegāndharvacitte gāndharvacittayoḥ gāndharvacitteṣu

Compound gāndharvacitta -

Adverb -gāndharvacittam -gāndharvacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria