Declension table of ?gāndharvacitta

Deva

MasculineSingularDualPlural
Nominativegāndharvacittaḥ gāndharvacittau gāndharvacittāḥ
Vocativegāndharvacitta gāndharvacittau gāndharvacittāḥ
Accusativegāndharvacittam gāndharvacittau gāndharvacittān
Instrumentalgāndharvacittena gāndharvacittābhyām gāndharvacittaiḥ gāndharvacittebhiḥ
Dativegāndharvacittāya gāndharvacittābhyām gāndharvacittebhyaḥ
Ablativegāndharvacittāt gāndharvacittābhyām gāndharvacittebhyaḥ
Genitivegāndharvacittasya gāndharvacittayoḥ gāndharvacittānām
Locativegāndharvacitte gāndharvacittayoḥ gāndharvacitteṣu

Compound gāndharvacitta -

Adverb -gāndharvacittam -gāndharvacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria