सुबन्तावली ?गान्धारग्राम

Roma

पुमान्एकद्विबहु
प्रथमागान्धारग्रामः गान्धारग्रामौ गान्धारग्रामाः
सम्बोधनम्गान्धारग्राम गान्धारग्रामौ गान्धारग्रामाः
द्वितीयागान्धारग्रामम् गान्धारग्रामौ गान्धारग्रामान्
तृतीयागान्धारग्रामेण गान्धारग्रामाभ्याम् गान्धारग्रामैः गान्धारग्रामेभिः
चतुर्थीगान्धारग्रामाय गान्धारग्रामाभ्याम् गान्धारग्रामेभ्यः
पञ्चमीगान्धारग्रामात् गान्धारग्रामाभ्याम् गान्धारग्रामेभ्यः
षष्ठीगान्धारग्रामस्य गान्धारग्रामयोः गान्धारग्रामाणाम्
सप्तमीगान्धारग्रामे गान्धारग्रामयोः गान्धारग्रामेषु

समास गान्धारग्राम

अव्यय ॰गान्धारग्रामम् ॰गान्धारग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria