Declension table of gāndhāra

Deva

MasculineSingularDualPlural
Nominativegāndhāraḥ gāndhārau gāndhārāḥ
Vocativegāndhāra gāndhārau gāndhārāḥ
Accusativegāndhāram gāndhārau gāndhārān
Instrumentalgāndhāreṇa gāndhārābhyām gāndhāraiḥ gāndhārebhiḥ
Dativegāndhārāya gāndhārābhyām gāndhārebhyaḥ
Ablativegāndhārāt gāndhārābhyām gāndhārebhyaḥ
Genitivegāndhārasya gāndhārayoḥ gāndhārāṇām
Locativegāndhāre gāndhārayoḥ gāndhāreṣu

Compound gāndhāra -

Adverb -gāndhāram -gāndhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria