Declension table of gāmbhīrya

Deva

MasculineSingularDualPlural
Nominativegāmbhīryaḥ gāmbhīryau gāmbhīryāḥ
Vocativegāmbhīrya gāmbhīryau gāmbhīryāḥ
Accusativegāmbhīryam gāmbhīryau gāmbhīryān
Instrumentalgāmbhīryeṇa gāmbhīryābhyām gāmbhīryaiḥ
Dativegāmbhīryāya gāmbhīryābhyām gāmbhīryebhyaḥ
Ablativegāmbhīryāt gāmbhīryābhyām gāmbhīryebhyaḥ
Genitivegāmbhīryasya gāmbhīryayoḥ gāmbhīryāṇām
Locativegāmbhīrye gāmbhīryayoḥ gāmbhīryeṣu

Compound gāmbhīrya -

Adverb -gāmbhīryam -gāmbhīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria