Declension table of ?gālyamāna

Deva

NeuterSingularDualPlural
Nominativegālyamānam gālyamāne gālyamānāni
Vocativegālyamāna gālyamāne gālyamānāni
Accusativegālyamānam gālyamāne gālyamānāni
Instrumentalgālyamānena gālyamānābhyām gālyamānaiḥ
Dativegālyamānāya gālyamānābhyām gālyamānebhyaḥ
Ablativegālyamānāt gālyamānābhyām gālyamānebhyaḥ
Genitivegālyamānasya gālyamānayoḥ gālyamānānām
Locativegālyamāne gālyamānayoḥ gālyamāneṣu

Compound gālyamāna -

Adverb -gālyamānam -gālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria