Declension table of ?gālya

Deva

NeuterSingularDualPlural
Nominativegālyam gālye gālyāni
Vocativegālya gālye gālyāni
Accusativegālyam gālye gālyāni
Instrumentalgālyena gālyābhyām gālyaiḥ
Dativegālyāya gālyābhyām gālyebhyaḥ
Ablativegālyāt gālyābhyām gālyebhyaḥ
Genitivegālyasya gālyayoḥ gālyānām
Locativegālye gālyayoḥ gālyeṣu

Compound gālya -

Adverb -gālyam -gālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria